A 521-12 Prāsādadīpikā
Manuscript culture infobox
Filmed in: A 521/12
Title: Prāsādadīpikā
Dimensions: 35.1 x 11.6 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/749
Remarks: subject uncertain; by Alaṅkāraśambhu(?); A 1179/5
Reel No. A 521/12
Inventory No. 54351
Title Prāsādadῑpikā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 35.1 x 11.6 cm
Binding Hole(s)
Folios 75
Lines per Folio 12
Foliation figures in the middle of the left-hand margin of the verso
Scribe Śaṅkara Śambhu
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/749
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
śrīgurubhyo namaḥ ||
niṣkalaṃ sakalaṃ miśraṃ śivaṃ natvā gurūn tataḥ |
prāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||
tataḥ prātaḥr utthāya nijahṛdayasarasīrūhe śivaṃ vakṣamāṇavadvicintayan snānadravyairūpetaḥ snānocitadeśam avagamya tatra tāni śucisthāne nidhāya malotsarggaśaucadantadhāvanāni yathoktavad vidhāya pārthivasnānāya śarakhātāṃ hṛdoddhṛtāṃ śirasā nikṣiptāṃ | (fol. 1r1–3)
End
pāṇipātrī ced yāvat tṛptis tāvan na śūnyaṃ pātram ācaret || nopāviśen na hastau prakṣālayen na kim api spṛśen na bhāṣayen na hasen na tiṣṭhed grāsārtham om iti brūyāt || śeṣaṃ pūrvvavadācaret || || atha bhaurttikakaṇabhikṣām uddhṛtya svayaṃ pacitvā devagurvvatithīn santarpya śeṣaṃ saumadaśnīyāt || gṛhamedhinām apyavasevavidhiḥ || teṣām antarggatasya brahmacāriṇo bhikṣo khibhikrāśas te piṇḍabhaṃ bhavatu || iti ekonna(!)viṃśatitamam āhnikaṃ || 29 || (fol. 75r5–8, exp. 78)
Colophon
iti śrīśaṅkaraśambhuviracitaṃ prāsādadīpikoditam āhnikaṃ || || śubhaṃ bhavatu sarvvadā || (fol. 75r8, exp. 78)
Microfilm Details
Reel No. A 521/12
Date of Filming 28-03-1973
Exposures 79
Used Copy Kathmandu
Type of Film positive
Remarks = A 1179/5
Catalogued by RT
Date 25-06-2012
Bibliography