A 521-12 Prāsādadīpikā

Manuscript culture infobox

Filmed in: A 521/12
Title: Prāsādadīpikā
Dimensions: 35.1 x 11.6 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/749
Remarks: subject uncertain; by Alaṅkāraśambhu(?); A 1179/5


Reel No. A 521/12

Inventory No. 54351

Title Prāsādadῑpikā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.1 x 11.6 cm

Binding Hole(s)

Folios 75

Lines per Folio 12

Foliation figures in the middle of the left-hand margin of the verso

Scribe Śaṅkara Śambhu

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/749

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

śrīgurubhyo namaḥ ||

niṣkalaṃ sakalaṃ miśraṃ śivaṃ natvā gurūn tataḥ |

prāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||

tataḥ prātaḥr utthāya nijahṛdayasarasīrūhe śivaṃ vakṣamāṇavadvicintayan snānadravyairūpetaḥ snānocitadeśam avagamya tatra tāni śucisthāne nidhāya malotsarggaśaucadantadhāvanāni yathoktavad vidhāya pārthivasnānāya śarakhātāṃ hṛdoddhṛtāṃ śirasā nikṣiptāṃ | (fol. 1r1–3)


End

pāṇipātrī ced yāvat tṛptis tāvan na śūnyaṃ pātram ācaret || nopāviśen na hastau prakṣālayen na kim api spṛśen na bhāṣayen na hasen na tiṣṭhed grāsārtham om iti brūyāt || śeṣaṃ pūrvvavadācaret || || atha bhaurttikakaṇabhikṣām uddhṛtya svayaṃ pacitvā devagurvvatithīn santarpya śeṣaṃ saumadaśnīyāt || gṛhamedhinām apyavasevavidhiḥ || teṣām antarggatasya brahmacāriṇo bhikṣo khibhikrāśas te piṇḍabhaṃ bhavatu || iti ekonna(!)viṃśatitamam āhnikaṃ || 29 || (fol. 75r5–8, exp. 78)


Colophon

iti śrīśaṅkaraśambhuviracitaṃ prāsādadīpikoditam āhnikaṃ || || śubhaṃ bhavatu sarvvadā || (fol. 75r8, exp. 78)

Microfilm Details

Reel No. A 521/12

Date of Filming 28-03-1973

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks = A 1179/5

Catalogued by RT

Date 25-06-2012

Bibliography